Ānāpānasatisutta – qualités du sangha

« En cette occasion… ». Ce paragraphe commence comme le précédent mais, ici, le but est de louer les qualités du Sangha : āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Le but est de montrer que le Sangha pratique ardemment et a obtenu la libération par la connaissance.

C’est un jour de pleine lune et, en même temps, la mousson atteint le pic des pluies. Désormais les pluies se feront de moins en moins abondantes jusqu’à l’hiver. C’est un jour très plaisant et les moines sont très calmes grâce à leur observation des quatre disciplines morales dont il a été question ce matin.

Tous ces moines ont atteint au moins le premier stade d’éveil. C’est ce qu’on appelle ariya sangha.

Le texte explique en quoi consistent chacun de ces quatre stades d’éveil. ❶ l’arhat a brisé les dix chaînes de l’existence (saṃyojana) ❷ l’anāgāmi, celui qui reprendra naissance parmi les suddhāvāsa brahmā et n’en reviendra plus, a détruit les cinq chaînes inférieures ❸ le sakadāgāmi a éliminé kāmarāga, le désir sensuel et paṭigha, l’aversion et ❹ le sotāpanna a éliminé les trois premières chaînes : sīlabbataparāmāsa, vicikicchā et sakkāya diṭṭhi.

“santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā — evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā — evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva {sakiṃ deva (ka.)} imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti — evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā — evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.

Le texte indique ensuite comment ils ont atteint ces stades. Les uns en pratiquant les bhojjaṅga, les autres en pratiquant les quatre brahmāvihāra, d’autres en contemplant l’aspect répugant du corps et les cadavres, asubhabhāvanā et d’autres enfin en pratiquant ānāpānasati :

“santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogamanuyuttā viharanti — evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ sammappadhānānaṃ bhāvanānuyogamanuyuttā viharanti … pe … catunnaṃ iddhipādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogamanuyuttā viharanti — evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe mettābhāvanānuyogamanuyuttā viharanti… karuṇābhāvanānuyogamanuyuttā viharanti… muditābhāvanānuyogamanuyuttā viharanti… upekkhābhāvanānuyogamanuyuttā viharanti… asubhabhāvanānuyogamanuyuttā viharanti… aniccasaññābhāvanānuyogamanuyuttā viharanti — evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ānāpānassatibhāvanānuyogamanuyuttā viharanti. ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. ānāpānassati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti. cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.

Page précédente